वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: सिकता निवावरी छन्द: जगती स्वर: निषादः काण्ड:

प्रो꣡ अ꣢यासी꣣दि꣢न्दु꣣रि꣡न्द्र꣢स्य निष्कृ꣣त꣢꣫ꣳ सखा꣣ स꣢ख्यु꣣र्न꣡ प्र मि꣢꣯नाति स꣣ङ्गि꣡र꣢म् । म꣡र्य꣢ इव युव꣣ति꣢भिः꣣ स꣡म꣢र्षति꣣ सो꣡मः꣢ क꣣ल꣡शे꣢ श꣣त꣡या꣢म्ना प꣣था꣢ ॥११५२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतꣳ सखा सख्युर्न प्र मिनाति सङ्गिरम् । मर्य इव युवतिभिः समर्षति सोमः कलशे शतयाम्ना पथा ॥११५२॥

मन्त्र उच्चारण
पद पाठ

प्र꣡ । उ꣣ । अयासीत् । इ꣡न्दुः । ꣢꣯ इ꣡न्द्र꣢꣯स्य । नि꣣ष्कृत꣡म् । निः꣣ । कृत꣢म् । स꣡खा꣢꣯ । स । खा꣣ । स꣡ख्युः꣢꣯ । स । ख्युः꣣ । न꣢ । प्र । मि꣣नाति । संगि꣡र꣢म् । स꣣म् । गि꣡र꣢꣯म् । म꣡र्यः꣢꣯ । इ꣣व । युवति꣡भिः꣢ । सम् । अ꣣र्षति । सो꣡मः꣢꣯ । क꣣ल꣡शे꣢ । श꣣त꣡या꣢म्ना । श꣣त꣢ । या꣣म्ना । पथा꣢ ॥११५२॥१

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1152 | (कौथोम) 4 » 2 » 7 » 1 | (रानायाणीय) 8 » 4 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम ऋचा की व्याख्या पूर्वार्चिक में ५५७ क्रमाङ्क पर जीवात्मा और परमात्मा की मित्रता के विषय में हो चुकी है। यहाँ सोम ओषधि के रस का विषय वर्णित करते हैं।

पदार्थान्वयभाषाः -

(इन्दुः) सोम ओषधि का रस (इन्द्रस्य) यजमान के (निष्कृतम्) घर में (प्र उ अयासीत्) पहुँचता है। (सखा) मित्रतुल्य सोमरस (सख्युः) अपने मित्र यजमान के (संगिरम्) यज्ञ को (न प्रमिनाति) भङ्ग नहीं करता, प्रत्युत सिद्ध करता है। (सोमः) सोमरस (शतयामना पथा) दशापवित्र नामक छन्नी के सौ छिद्रोंवाले मार्ग से छनकर (कलशे) द्रोणकलश में (समर्षति) जल की लहरियों के साथ मिलता है, (मर्यः इव युवतिभिः) जैसे मनुष्य घर की युवतियों के साथ (समर्षति) मिलता अर्थात् यथायोग्य व्यवहार करता है ॥१॥ यहाँ उपमालङ्कार है ॥१॥

भावार्थभाषाः -

जैसे सोम ओषधि का रस सोमयाग को सिद्ध करता है, वैसे ही मनुष्यों को व्यवहार-यज्ञ और उपासना-यज्ञ सिद्ध करना चाहिए ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्र प्रथमा ऋक् पूर्वार्चिके ५५७ क्रमाङ्के जीवात्मपरमात्मनोर्मैत्रीविषये व्याख्याता। अत्र सोमौषधिरसविषये व्याख्यायते।

पदार्थान्वयभाषाः -

(इन्दुः) सोमौषधिरसः (इन्द्रस्य) यजमानस्य [यजमानो वै स्वे यज्ञ इन्द्रः। श० ८।५।३।८।] (निष्कृतम्) गृहम् (प्र उ अयासीत्) प्रगच्छति। (सखा) मित्रभूतः सोमरसः (सख्युः) मित्रस्य यजमानस्य (संगिरम्) यज्ञम् (न प्रमिनाति) न भनक्ति, प्रत्युत साध्नोति। (सोमः) सोमरसः (शतयामना पथा) दशापवित्रस्य शतच्छिद्रेण मार्गेण (कलशे) द्रोणकलशे, (समर्षति) अद्भिः संगच्छते, कथमिव ? (मर्यः इव युवतिभिः) यथा मनुष्यः गृहे तरुणीभिः (समर्षति) यथायोग्यं व्यवहरति ॥१॥ अत्रोपमालङ्कारः ॥१॥

भावार्थभाषाः -

यथा सोमौषधिरसः सोमयागं साधयति तथैव मनुष्यैर्व्यवहारयज्ञ उपासनायज्ञश्च संसाधनीयः ॥१॥

टिप्पणी: १. ऋ० ९।८६।१६, अथ० १८।४।६० उभयत्र ‘श॒तया॑मना’ इति पाठः। साम० ५५७।